Declension table of ?chandayamāna

Deva

NeuterSingularDualPlural
Nominativechandayamānam chandayamāne chandayamānāni
Vocativechandayamāna chandayamāne chandayamānāni
Accusativechandayamānam chandayamāne chandayamānāni
Instrumentalchandayamānena chandayamānābhyām chandayamānaiḥ
Dativechandayamānāya chandayamānābhyām chandayamānebhyaḥ
Ablativechandayamānāt chandayamānābhyām chandayamānebhyaḥ
Genitivechandayamānasya chandayamānayoḥ chandayamānānām
Locativechandayamāne chandayamānayoḥ chandayamāneṣu

Compound chandayamāna -

Adverb -chandayamānam -chandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria