Declension table of ?chandayamāna

Deva

MasculineSingularDualPlural
Nominativechandayamānaḥ chandayamānau chandayamānāḥ
Vocativechandayamāna chandayamānau chandayamānāḥ
Accusativechandayamānam chandayamānau chandayamānān
Instrumentalchandayamānena chandayamānābhyām chandayamānaiḥ chandayamānebhiḥ
Dativechandayamānāya chandayamānābhyām chandayamānebhyaḥ
Ablativechandayamānāt chandayamānābhyām chandayamānebhyaḥ
Genitivechandayamānasya chandayamānayoḥ chandayamānānām
Locativechandayamāne chandayamānayoḥ chandayamāneṣu

Compound chandayamāna -

Adverb -chandayamānam -chandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria