Declension table of ?chandat

Deva

NeuterSingularDualPlural
Nominativechandat chandantī chandatī chandanti
Vocativechandat chandantī chandatī chandanti
Accusativechandat chandantī chandatī chandanti
Instrumentalchandatā chandadbhyām chandadbhiḥ
Dativechandate chandadbhyām chandadbhyaḥ
Ablativechandataḥ chandadbhyām chandadbhyaḥ
Genitivechandataḥ chandatoḥ chandatām
Locativechandati chandatoḥ chandatsu

Adverb -chandatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria