Declension table of ?chandanīya

Deva

NeuterSingularDualPlural
Nominativechandanīyam chandanīye chandanīyāni
Vocativechandanīya chandanīye chandanīyāni
Accusativechandanīyam chandanīye chandanīyāni
Instrumentalchandanīyena chandanīyābhyām chandanīyaiḥ
Dativechandanīyāya chandanīyābhyām chandanīyebhyaḥ
Ablativechandanīyāt chandanīyābhyām chandanīyebhyaḥ
Genitivechandanīyasya chandanīyayoḥ chandanīyānām
Locativechandanīye chandanīyayoḥ chandanīyeṣu

Compound chandanīya -

Adverb -chandanīyam -chandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria