Declension table of ?chandamānā

Deva

FeminineSingularDualPlural
Nominativechandamānā chandamāne chandamānāḥ
Vocativechandamāne chandamāne chandamānāḥ
Accusativechandamānām chandamāne chandamānāḥ
Instrumentalchandamānayā chandamānābhyām chandamānābhiḥ
Dativechandamānāyai chandamānābhyām chandamānābhyaḥ
Ablativechandamānāyāḥ chandamānābhyām chandamānābhyaḥ
Genitivechandamānāyāḥ chandamānayoḥ chandamānānām
Locativechandamānāyām chandamānayoḥ chandamānāsu

Adverb -chandamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria