Declension table of ?chandamāna

Deva

NeuterSingularDualPlural
Nominativechandamānam chandamāne chandamānāni
Vocativechandamāna chandamāne chandamānāni
Accusativechandamānam chandamāne chandamānāni
Instrumentalchandamānena chandamānābhyām chandamānaiḥ
Dativechandamānāya chandamānābhyām chandamānebhyaḥ
Ablativechandamānāt chandamānābhyām chandamānebhyaḥ
Genitivechandamānasya chandamānayoḥ chandamānānām
Locativechandamāne chandamānayoḥ chandamāneṣu

Compound chandamāna -

Adverb -chandamānam -chandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria