Declension table of chandaḥśāstra

Deva

NeuterSingularDualPlural
Nominativechandaḥśāstram chandaḥśāstre chandaḥśāstrāṇi
Vocativechandaḥśāstra chandaḥśāstre chandaḥśāstrāṇi
Accusativechandaḥśāstram chandaḥśāstre chandaḥśāstrāṇi
Instrumentalchandaḥśāstreṇa chandaḥśāstrābhyām chandaḥśāstraiḥ
Dativechandaḥśāstrāya chandaḥśāstrābhyām chandaḥśāstrebhyaḥ
Ablativechandaḥśāstrāt chandaḥśāstrābhyām chandaḥśāstrebhyaḥ
Genitivechandaḥśāstrasya chandaḥśāstrayoḥ chandaḥśāstrāṇām
Locativechandaḥśāstre chandaḥśāstrayoḥ chandaḥśāstreṣu

Compound chandaḥśāstra -

Adverb -chandaḥśāstram -chandaḥśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria