Declension table of chandaḥsūtra

Deva

NeuterSingularDualPlural
Nominativechandaḥsūtram chandaḥsūtre chandaḥsūtrāṇi
Vocativechandaḥsūtra chandaḥsūtre chandaḥsūtrāṇi
Accusativechandaḥsūtram chandaḥsūtre chandaḥsūtrāṇi
Instrumentalchandaḥsūtreṇa chandaḥsūtrābhyām chandaḥsūtraiḥ
Dativechandaḥsūtrāya chandaḥsūtrābhyām chandaḥsūtrebhyaḥ
Ablativechandaḥsūtrāt chandaḥsūtrābhyām chandaḥsūtrebhyaḥ
Genitivechandaḥsūtrasya chandaḥsūtrayoḥ chandaḥsūtrāṇām
Locativechandaḥsūtre chandaḥsūtrayoḥ chandaḥsūtreṣu

Compound chandaḥsūtra -

Adverb -chandaḥsūtram -chandaḥsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria