सुबन्तावली ?छन्दःप्रतिष्ठाना

Roma

स्त्रीएकद्विबहु
प्रथमाछन्दःप्रतिष्ठाना छन्दःप्रतिष्ठाने छन्दःप्रतिष्ठानाः
सम्बोधनम्छन्दःप्रतिष्ठाने छन्दःप्रतिष्ठाने छन्दःप्रतिष्ठानाः
द्वितीयाछन्दःप्रतिष्ठानाम् छन्दःप्रतिष्ठाने छन्दःप्रतिष्ठानाः
तृतीयाछन्दःप्रतिष्ठानया छन्दःप्रतिष्ठानाभ्याम् छन्दःप्रतिष्ठानाभिः
चतुर्थीछन्दःप्रतिष्ठानायै छन्दःप्रतिष्ठानाभ्याम् छन्दःप्रतिष्ठानाभ्यः
पञ्चमीछन्दःप्रतिष्ठानायाः छन्दःप्रतिष्ठानाभ्याम् छन्दःप्रतिष्ठानाभ्यः
षष्ठीछन्दःप्रतिष्ठानायाः छन्दःप्रतिष्ठानयोः छन्दःप्रतिष्ठानानाम्
सप्तमीछन्दःप्रतिष्ठानायाम् छन्दःप्रतिष्ठानयोः छन्दःप्रतिष्ठानासु

अव्यय ॰छन्दःप्रतिष्ठानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria