सुबन्तावली ?छन्दःप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाछन्दःप्रकाशः छन्दःप्रकाशौ छन्दःप्रकाशाः
सम्बोधनम्छन्दःप्रकाश छन्दःप्रकाशौ छन्दःप्रकाशाः
द्वितीयाछन्दःप्रकाशम् छन्दःप्रकाशौ छन्दःप्रकाशान्
तृतीयाछन्दःप्रकाशेन छन्दःप्रकाशाभ्याम् छन्दःप्रकाशैः छन्दःप्रकाशेभिः
चतुर्थीछन्दःप्रकाशाय छन्दःप्रकाशाभ्याम् छन्दःप्रकाशेभ्यः
पञ्चमीछन्दःप्रकाशात् छन्दःप्रकाशाभ्याम् छन्दःप्रकाशेभ्यः
षष्ठीछन्दःप्रकाशस्य छन्दःप्रकाशयोः छन्दःप्रकाशानाम्
सप्तमीछन्दःप्रकाशे छन्दःप्रकाशयोः छन्दःप्रकाशेषु

समास छन्दःप्रकाश

अव्यय ॰छन्दःप्रकाशम् ॰छन्दःप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria