Declension table of ?chalyamāna

Deva

NeuterSingularDualPlural
Nominativechalyamānam chalyamāne chalyamānāni
Vocativechalyamāna chalyamāne chalyamānāni
Accusativechalyamānam chalyamāne chalyamānāni
Instrumentalchalyamānena chalyamānābhyām chalyamānaiḥ
Dativechalyamānāya chalyamānābhyām chalyamānebhyaḥ
Ablativechalyamānāt chalyamānābhyām chalyamānebhyaḥ
Genitivechalyamānasya chalyamānayoḥ chalyamānānām
Locativechalyamāne chalyamānayoḥ chalyamāneṣu

Compound chalyamāna -

Adverb -chalyamānam -chalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria