Declension table of ?chalitavatī

Deva

FeminineSingularDualPlural
Nominativechalitavatī chalitavatyau chalitavatyaḥ
Vocativechalitavati chalitavatyau chalitavatyaḥ
Accusativechalitavatīm chalitavatyau chalitavatīḥ
Instrumentalchalitavatyā chalitavatībhyām chalitavatībhiḥ
Dativechalitavatyai chalitavatībhyām chalitavatībhyaḥ
Ablativechalitavatyāḥ chalitavatībhyām chalitavatībhyaḥ
Genitivechalitavatyāḥ chalitavatyoḥ chalitavatīnām
Locativechalitavatyām chalitavatyoḥ chalitavatīṣu

Compound chalitavati - chalitavatī -

Adverb -chalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria