Declension table of ?chalitavat

Deva

MasculineSingularDualPlural
Nominativechalitavān chalitavantau chalitavantaḥ
Vocativechalitavan chalitavantau chalitavantaḥ
Accusativechalitavantam chalitavantau chalitavataḥ
Instrumentalchalitavatā chalitavadbhyām chalitavadbhiḥ
Dativechalitavate chalitavadbhyām chalitavadbhyaḥ
Ablativechalitavataḥ chalitavadbhyām chalitavadbhyaḥ
Genitivechalitavataḥ chalitavatoḥ chalitavatām
Locativechalitavati chalitavatoḥ chalitavatsu

Compound chalitavat -

Adverb -chalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria