Declension table of ?chalayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechalayiṣyamāṇā chalayiṣyamāṇe chalayiṣyamāṇāḥ
Vocativechalayiṣyamāṇe chalayiṣyamāṇe chalayiṣyamāṇāḥ
Accusativechalayiṣyamāṇām chalayiṣyamāṇe chalayiṣyamāṇāḥ
Instrumentalchalayiṣyamāṇayā chalayiṣyamāṇābhyām chalayiṣyamāṇābhiḥ
Dativechalayiṣyamāṇāyai chalayiṣyamāṇābhyām chalayiṣyamāṇābhyaḥ
Ablativechalayiṣyamāṇāyāḥ chalayiṣyamāṇābhyām chalayiṣyamāṇābhyaḥ
Genitivechalayiṣyamāṇāyāḥ chalayiṣyamāṇayoḥ chalayiṣyamāṇānām
Locativechalayiṣyamāṇāyām chalayiṣyamāṇayoḥ chalayiṣyamāṇāsu

Adverb -chalayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria