Declension table of ?chalayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechalayiṣyamāṇaḥ chalayiṣyamāṇau chalayiṣyamāṇāḥ
Vocativechalayiṣyamāṇa chalayiṣyamāṇau chalayiṣyamāṇāḥ
Accusativechalayiṣyamāṇam chalayiṣyamāṇau chalayiṣyamāṇān
Instrumentalchalayiṣyamāṇena chalayiṣyamāṇābhyām chalayiṣyamāṇaiḥ chalayiṣyamāṇebhiḥ
Dativechalayiṣyamāṇāya chalayiṣyamāṇābhyām chalayiṣyamāṇebhyaḥ
Ablativechalayiṣyamāṇāt chalayiṣyamāṇābhyām chalayiṣyamāṇebhyaḥ
Genitivechalayiṣyamāṇasya chalayiṣyamāṇayoḥ chalayiṣyamāṇānām
Locativechalayiṣyamāṇe chalayiṣyamāṇayoḥ chalayiṣyamāṇeṣu

Compound chalayiṣyamāṇa -

Adverb -chalayiṣyamāṇam -chalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria