Declension table of ?chalayamāna

Deva

NeuterSingularDualPlural
Nominativechalayamānam chalayamāne chalayamānāni
Vocativechalayamāna chalayamāne chalayamānāni
Accusativechalayamānam chalayamāne chalayamānāni
Instrumentalchalayamānena chalayamānābhyām chalayamānaiḥ
Dativechalayamānāya chalayamānābhyām chalayamānebhyaḥ
Ablativechalayamānāt chalayamānābhyām chalayamānebhyaḥ
Genitivechalayamānasya chalayamānayoḥ chalayamānānām
Locativechalayamāne chalayamānayoḥ chalayamāneṣu

Compound chalayamāna -

Adverb -chalayamānam -chalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria