Declension table of ?chalayamāna

Deva

MasculineSingularDualPlural
Nominativechalayamānaḥ chalayamānau chalayamānāḥ
Vocativechalayamāna chalayamānau chalayamānāḥ
Accusativechalayamānam chalayamānau chalayamānān
Instrumentalchalayamānena chalayamānābhyām chalayamānaiḥ chalayamānebhiḥ
Dativechalayamānāya chalayamānābhyām chalayamānebhyaḥ
Ablativechalayamānāt chalayamānābhyām chalayamānebhyaḥ
Genitivechalayamānasya chalayamānayoḥ chalayamānānām
Locativechalayamāne chalayamānayoḥ chalayamāneṣu

Compound chalayamāna -

Adverb -chalayamānam -chalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria