Declension table of ?chalanīya

Deva

NeuterSingularDualPlural
Nominativechalanīyam chalanīye chalanīyāni
Vocativechalanīya chalanīye chalanīyāni
Accusativechalanīyam chalanīye chalanīyāni
Instrumentalchalanīyena chalanīyābhyām chalanīyaiḥ
Dativechalanīyāya chalanīyābhyām chalanīyebhyaḥ
Ablativechalanīyāt chalanīyābhyām chalanīyebhyaḥ
Genitivechalanīyasya chalanīyayoḥ chalanīyānām
Locativechalanīye chalanīyayoḥ chalanīyeṣu

Compound chalanīya -

Adverb -chalanīyam -chalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria