Declension table of ?chalanīya

Deva

MasculineSingularDualPlural
Nominativechalanīyaḥ chalanīyau chalanīyāḥ
Vocativechalanīya chalanīyau chalanīyāḥ
Accusativechalanīyam chalanīyau chalanīyān
Instrumentalchalanīyena chalanīyābhyām chalanīyaiḥ chalanīyebhiḥ
Dativechalanīyāya chalanīyābhyām chalanīyebhyaḥ
Ablativechalanīyāt chalanīyābhyām chalanīyebhyaḥ
Genitivechalanīyasya chalanīyayoḥ chalanīyānām
Locativechalanīye chalanīyayoḥ chalanīyeṣu

Compound chalanīya -

Adverb -chalanīyam -chalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria