Declension table of ?chadyamāna

Deva

NeuterSingularDualPlural
Nominativechadyamānam chadyamāne chadyamānāni
Vocativechadyamāna chadyamāne chadyamānāni
Accusativechadyamānam chadyamāne chadyamānāni
Instrumentalchadyamānena chadyamānābhyām chadyamānaiḥ
Dativechadyamānāya chadyamānābhyām chadyamānebhyaḥ
Ablativechadyamānāt chadyamānābhyām chadyamānebhyaḥ
Genitivechadyamānasya chadyamānayoḥ chadyamānānām
Locativechadyamāne chadyamānayoḥ chadyamāneṣu

Compound chadyamāna -

Adverb -chadyamānam -chadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria