Declension table of chadmarūpa

Deva

NeuterSingularDualPlural
Nominativechadmarūpam chadmarūpe chadmarūpāṇi
Vocativechadmarūpa chadmarūpe chadmarūpāṇi
Accusativechadmarūpam chadmarūpe chadmarūpāṇi
Instrumentalchadmarūpeṇa chadmarūpābhyām chadmarūpaiḥ
Dativechadmarūpāya chadmarūpābhyām chadmarūpebhyaḥ
Ablativechadmarūpāt chadmarūpābhyām chadmarūpebhyaḥ
Genitivechadmarūpasya chadmarūpayoḥ chadmarūpāṇām
Locativechadmarūpe chadmarūpayoḥ chadmarūpeṣu

Compound chadmarūpa -

Adverb -chadmarūpam -chadmarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria