Declension table of ?chaditavya

Deva

NeuterSingularDualPlural
Nominativechaditavyam chaditavye chaditavyāni
Vocativechaditavya chaditavye chaditavyāni
Accusativechaditavyam chaditavye chaditavyāni
Instrumentalchaditavyena chaditavyābhyām chaditavyaiḥ
Dativechaditavyāya chaditavyābhyām chaditavyebhyaḥ
Ablativechaditavyāt chaditavyābhyām chaditavyebhyaḥ
Genitivechaditavyasya chaditavyayoḥ chaditavyānām
Locativechaditavye chaditavyayoḥ chaditavyeṣu

Compound chaditavya -

Adverb -chaditavyam -chaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria