Declension table of ?chaditavya

Deva

MasculineSingularDualPlural
Nominativechaditavyaḥ chaditavyau chaditavyāḥ
Vocativechaditavya chaditavyau chaditavyāḥ
Accusativechaditavyam chaditavyau chaditavyān
Instrumentalchaditavyena chaditavyābhyām chaditavyaiḥ chaditavyebhiḥ
Dativechaditavyāya chaditavyābhyām chaditavyebhyaḥ
Ablativechaditavyāt chaditavyābhyām chaditavyebhyaḥ
Genitivechaditavyasya chaditavyayoḥ chaditavyānām
Locativechaditavye chaditavyayoḥ chaditavyeṣu

Compound chaditavya -

Adverb -chaditavyam -chaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria