Declension table of ?chadiṣyantī

Deva

FeminineSingularDualPlural
Nominativechadiṣyantī chadiṣyantyau chadiṣyantyaḥ
Vocativechadiṣyanti chadiṣyantyau chadiṣyantyaḥ
Accusativechadiṣyantīm chadiṣyantyau chadiṣyantīḥ
Instrumentalchadiṣyantyā chadiṣyantībhyām chadiṣyantībhiḥ
Dativechadiṣyantyai chadiṣyantībhyām chadiṣyantībhyaḥ
Ablativechadiṣyantyāḥ chadiṣyantībhyām chadiṣyantībhyaḥ
Genitivechadiṣyantyāḥ chadiṣyantyoḥ chadiṣyantīnām
Locativechadiṣyantyām chadiṣyantyoḥ chadiṣyantīṣu

Compound chadiṣyanti - chadiṣyantī -

Adverb -chadiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria