Declension table of ?chadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechadiṣyamāṇā chadiṣyamāṇe chadiṣyamāṇāḥ
Vocativechadiṣyamāṇe chadiṣyamāṇe chadiṣyamāṇāḥ
Accusativechadiṣyamāṇām chadiṣyamāṇe chadiṣyamāṇāḥ
Instrumentalchadiṣyamāṇayā chadiṣyamāṇābhyām chadiṣyamāṇābhiḥ
Dativechadiṣyamāṇāyai chadiṣyamāṇābhyām chadiṣyamāṇābhyaḥ
Ablativechadiṣyamāṇāyāḥ chadiṣyamāṇābhyām chadiṣyamāṇābhyaḥ
Genitivechadiṣyamāṇāyāḥ chadiṣyamāṇayoḥ chadiṣyamāṇānām
Locativechadiṣyamāṇāyām chadiṣyamāṇayoḥ chadiṣyamāṇāsu

Adverb -chadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria