Declension table of ?chadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechadiṣyamāṇam chadiṣyamāṇe chadiṣyamāṇāni
Vocativechadiṣyamāṇa chadiṣyamāṇe chadiṣyamāṇāni
Accusativechadiṣyamāṇam chadiṣyamāṇe chadiṣyamāṇāni
Instrumentalchadiṣyamāṇena chadiṣyamāṇābhyām chadiṣyamāṇaiḥ
Dativechadiṣyamāṇāya chadiṣyamāṇābhyām chadiṣyamāṇebhyaḥ
Ablativechadiṣyamāṇāt chadiṣyamāṇābhyām chadiṣyamāṇebhyaḥ
Genitivechadiṣyamāṇasya chadiṣyamāṇayoḥ chadiṣyamāṇānām
Locativechadiṣyamāṇe chadiṣyamāṇayoḥ chadiṣyamāṇeṣu

Compound chadiṣyamāṇa -

Adverb -chadiṣyamāṇam -chadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria