Declension table of ?chadat

Deva

NeuterSingularDualPlural
Nominativechadat chadantī chadatī chadanti
Vocativechadat chadantī chadatī chadanti
Accusativechadat chadantī chadatī chadanti
Instrumentalchadatā chadadbhyām chadadbhiḥ
Dativechadate chadadbhyām chadadbhyaḥ
Ablativechadataḥ chadadbhyām chadadbhyaḥ
Genitivechadataḥ chadatoḥ chadatām
Locativechadati chadatoḥ chadatsu

Adverb -chadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria