Declension table of ?chadat

Deva

MasculineSingularDualPlural
Nominativechadan chadantau chadantaḥ
Vocativechadan chadantau chadantaḥ
Accusativechadantam chadantau chadataḥ
Instrumentalchadatā chadadbhyām chadadbhiḥ
Dativechadate chadadbhyām chadadbhyaḥ
Ablativechadataḥ chadadbhyām chadadbhyaḥ
Genitivechadataḥ chadatoḥ chadatām
Locativechadati chadatoḥ chadatsu

Compound chadat -

Adverb -chadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria