Declension table of ?chadantī

Deva

FeminineSingularDualPlural
Nominativechadantī chadantyau chadantyaḥ
Vocativechadanti chadantyau chadantyaḥ
Accusativechadantīm chadantyau chadantīḥ
Instrumentalchadantyā chadantībhyām chadantībhiḥ
Dativechadantyai chadantībhyām chadantībhyaḥ
Ablativechadantyāḥ chadantībhyām chadantībhyaḥ
Genitivechadantyāḥ chadantyoḥ chadantīnām
Locativechadantyām chadantyoḥ chadantīṣu

Compound chadanti - chadantī -

Adverb -chadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria