Declension table of ?chadanīya

Deva

NeuterSingularDualPlural
Nominativechadanīyam chadanīye chadanīyāni
Vocativechadanīya chadanīye chadanīyāni
Accusativechadanīyam chadanīye chadanīyāni
Instrumentalchadanīyena chadanīyābhyām chadanīyaiḥ
Dativechadanīyāya chadanīyābhyām chadanīyebhyaḥ
Ablativechadanīyāt chadanīyābhyām chadanīyebhyaḥ
Genitivechadanīyasya chadanīyayoḥ chadanīyānām
Locativechadanīye chadanīyayoḥ chadanīyeṣu

Compound chadanīya -

Adverb -chadanīyam -chadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria