सुबन्तावली ?छदमाना

Roma

स्त्रीएकद्विबहु
प्रथमाछदमाना छदमाने छदमानाः
सम्बोधनम्छदमाने छदमाने छदमानाः
द्वितीयाछदमानाम् छदमाने छदमानाः
तृतीयाछदमानया छदमानाभ्याम् छदमानाभिः
चतुर्थीछदमानायै छदमानाभ्याम् छदमानाभ्यः
पञ्चमीछदमानायाः छदमानाभ्याम् छदमानाभ्यः
षष्ठीछदमानायाः छदमानयोः छदमानानाम्
सप्तमीछदमानायाम् छदमानयोः छदमानासु

अव्यय ॰छदमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria