Declension table of ?chadamānā

Deva

FeminineSingularDualPlural
Nominativechadamānā chadamāne chadamānāḥ
Vocativechadamāne chadamāne chadamānāḥ
Accusativechadamānām chadamāne chadamānāḥ
Instrumentalchadamānayā chadamānābhyām chadamānābhiḥ
Dativechadamānāyai chadamānābhyām chadamānābhyaḥ
Ablativechadamānāyāḥ chadamānābhyām chadamānābhyaḥ
Genitivechadamānāyāḥ chadamānayoḥ chadamānānām
Locativechadamānāyām chadamānayoḥ chadamānāsu

Adverb -chadamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria