Declension table of ?chadamāna

Deva

NeuterSingularDualPlural
Nominativechadamānam chadamāne chadamānāni
Vocativechadamāna chadamāne chadamānāni
Accusativechadamānam chadamāne chadamānāni
Instrumentalchadamānena chadamānābhyām chadamānaiḥ
Dativechadamānāya chadamānābhyām chadamānebhyaḥ
Ablativechadamānāt chadamānābhyām chadamānebhyaḥ
Genitivechadamānasya chadamānayoḥ chadamānānām
Locativechadamāne chadamānayoḥ chadamāneṣu

Compound chadamāna -

Adverb -chadamānam -chadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria