Declension table of ?chadamāna

Deva

MasculineSingularDualPlural
Nominativechadamānaḥ chadamānau chadamānāḥ
Vocativechadamāna chadamānau chadamānāḥ
Accusativechadamānam chadamānau chadamānān
Instrumentalchadamānena chadamānābhyām chadamānaiḥ chadamānebhiḥ
Dativechadamānāya chadamānābhyām chadamānebhyaḥ
Ablativechadamānāt chadamānābhyām chadamānebhyaḥ
Genitivechadamānasya chadamānayoḥ chadamānānām
Locativechadamāne chadamānayoḥ chadamāneṣu

Compound chadamāna -

Adverb -chadamānam -chadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria