सुबन्तावली
छद्२
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
छत्
छदौ
छदः
सम्बोधनम्
छत्
छदौ
छदः
द्वितीया
छदम्
छदौ
छदः
तृतीया
छदा
छद्भ्याम्
छद्भिः
चतुर्थी
छदे
छद्भ्याम्
छद्भ्यः
पञ्चमी
छदः
छद्भ्याम्
छद्भ्यः
षष्ठी
छदः
छदोः
छदाम्
सप्तमी
छदि
छदोः
छत्सु
समास
छत्
॰
अव्यय
॰छत्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024