Declension table of chāyāvyākhyā

Deva

FeminineSingularDualPlural
Nominativechāyāvyākhyā chāyāvyākhye chāyāvyākhyāḥ
Vocativechāyāvyākhye chāyāvyākhye chāyāvyākhyāḥ
Accusativechāyāvyākhyām chāyāvyākhye chāyāvyākhyāḥ
Instrumentalchāyāvyākhyayā chāyāvyākhyābhyām chāyāvyākhyābhiḥ
Dativechāyāvyākhyāyai chāyāvyākhyābhyām chāyāvyākhyābhyaḥ
Ablativechāyāvyākhyāyāḥ chāyāvyākhyābhyām chāyāvyākhyābhyaḥ
Genitivechāyāvyākhyāyāḥ chāyāvyākhyayoḥ chāyāvyākhyānām
Locativechāyāvyākhyāyām chāyāvyākhyayoḥ chāyāvyākhyāsu

Adverb -chāyāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria