Declension table of chāyātman

Deva

MasculineSingularDualPlural
Nominativechāyātmā chāyātmānau chāyātmānaḥ
Vocativechāyātman chāyātmānau chāyātmānaḥ
Accusativechāyātmānam chāyātmānau chāyātmanaḥ
Instrumentalchāyātmanā chāyātmabhyām chāyātmabhiḥ
Dativechāyātmane chāyātmabhyām chāyātmabhyaḥ
Ablativechāyātmanaḥ chāyātmabhyām chāyātmabhyaḥ
Genitivechāyātmanaḥ chāyātmanoḥ chāyātmanām
Locativechāyātmani chāyātmanoḥ chāyātmasu

Compound chāyātma -

Adverb -chāyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria