Declension table of chāyācchidra

Deva

NeuterSingularDualPlural
Nominativechāyācchidram chāyācchidre chāyācchidrāṇi
Vocativechāyācchidra chāyācchidre chāyācchidrāṇi
Accusativechāyācchidram chāyācchidre chāyācchidrāṇi
Instrumentalchāyācchidreṇa chāyācchidrābhyām chāyācchidraiḥ
Dativechāyācchidrāya chāyācchidrābhyām chāyācchidrebhyaḥ
Ablativechāyācchidrāt chāyācchidrābhyām chāyācchidrebhyaḥ
Genitivechāyācchidrasya chāyācchidrayoḥ chāyācchidrāṇām
Locativechāyācchidre chāyācchidrayoḥ chāyācchidreṣu

Compound chāyācchidra -

Adverb -chāyācchidram -chāyācchidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria