Declension table of chāyābhinna

Deva

MasculineSingularDualPlural
Nominativechāyābhinnaḥ chāyābhinnau chāyābhinnāḥ
Vocativechāyābhinna chāyābhinnau chāyābhinnāḥ
Accusativechāyābhinnam chāyābhinnau chāyābhinnān
Instrumentalchāyābhinnena chāyābhinnābhyām chāyābhinnaiḥ chāyābhinnebhiḥ
Dativechāyābhinnāya chāyābhinnābhyām chāyābhinnebhyaḥ
Ablativechāyābhinnāt chāyābhinnābhyām chāyābhinnebhyaḥ
Genitivechāyābhinnasya chāyābhinnayoḥ chāyābhinnānām
Locativechāyābhinne chāyābhinnayoḥ chāyābhinneṣu

Compound chāyābhinna -

Adverb -chāyābhinnam -chāyābhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria