सुबन्तावली ?छात्त्रप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाछात्त्रप्रियः छात्त्रप्रियौ छात्त्रप्रियाः
सम्बोधनम्छात्त्रप्रिय छात्त्रप्रियौ छात्त्रप्रियाः
द्वितीयाछात्त्रप्रियम् छात्त्रप्रियौ छात्त्रप्रियान्
तृतीयाछात्त्रप्रियेण छात्त्रप्रियाभ्याम् छात्त्रप्रियैः छात्त्रप्रियेभिः
चतुर्थीछात्त्रप्रियाय छात्त्रप्रियाभ्याम् छात्त्रप्रियेभ्यः
पञ्चमीछात्त्रप्रियात् छात्त्रप्रियाभ्याम् छात्त्रप्रियेभ्यः
षष्ठीछात्त्रप्रियस्य छात्त्रप्रिययोः छात्त्रप्रियाणाम्
सप्तमीछात्त्रप्रिये छात्त्रप्रिययोः छात्त्रप्रियेषु

समास छात्त्रप्रिय

अव्यय ॰छात्त्रप्रियम् ॰छात्त्रप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria