Declension table of chāndogyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativechāndogyabrāhmaṇam chāndogyabrāhmaṇe chāndogyabrāhmaṇāni
Vocativechāndogyabrāhmaṇa chāndogyabrāhmaṇe chāndogyabrāhmaṇāni
Accusativechāndogyabrāhmaṇam chāndogyabrāhmaṇe chāndogyabrāhmaṇāni
Instrumentalchāndogyabrāhmaṇena chāndogyabrāhmaṇābhyām chāndogyabrāhmaṇaiḥ
Dativechāndogyabrāhmaṇāya chāndogyabrāhmaṇābhyām chāndogyabrāhmaṇebhyaḥ
Ablativechāndogyabrāhmaṇāt chāndogyabrāhmaṇābhyām chāndogyabrāhmaṇebhyaḥ
Genitivechāndogyabrāhmaṇasya chāndogyabrāhmaṇayoḥ chāndogyabrāhmaṇānām
Locativechāndogyabrāhmaṇe chāndogyabrāhmaṇayoḥ chāndogyabrāhmaṇeṣu

Compound chāndogyabrāhmaṇa -

Adverb -chāndogyabrāhmaṇam -chāndogyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria