Declension table of ?chāndogyā

Deva

FeminineSingularDualPlural
Nominativechāndogyā chāndogye chāndogyāḥ
Vocativechāndogye chāndogye chāndogyāḥ
Accusativechāndogyām chāndogye chāndogyāḥ
Instrumentalchāndogyayā chāndogyābhyām chāndogyābhiḥ
Dativechāndogyāyai chāndogyābhyām chāndogyābhyaḥ
Ablativechāndogyāyāḥ chāndogyābhyām chāndogyābhyaḥ
Genitivechāndogyāyāḥ chāndogyayoḥ chāndogyānām
Locativechāndogyāyām chāndogyayoḥ chāndogyāsu

Adverb -chāndogyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria