Declension table of chāndogya

Deva

MasculineSingularDualPlural
Nominativechāndogyaḥ chāndogyau chāndogyāḥ
Vocativechāndogya chāndogyau chāndogyāḥ
Accusativechāndogyam chāndogyau chāndogyān
Instrumentalchāndogyena chāndogyābhyām chāndogyaiḥ chāndogyebhiḥ
Dativechāndogyāya chāndogyābhyām chāndogyebhyaḥ
Ablativechāndogyāt chāndogyābhyām chāndogyebhyaḥ
Genitivechāndogyasya chāndogyayoḥ chāndogyānām
Locativechāndogye chāndogyayoḥ chāndogyeṣu

Compound chāndogya -

Adverb -chāndogyam -chāndogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria