सुबन्तावली ?छान्दसत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाछान्दसत्वम् छान्दसत्वे छान्दसत्वानि
सम्बोधनम्छान्दसत्व छान्दसत्वे छान्दसत्वानि
द्वितीयाछान्दसत्वम् छान्दसत्वे छान्दसत्वानि
तृतीयाछान्दसत्वेन छान्दसत्वाभ्याम् छान्दसत्वैः
चतुर्थीछान्दसत्वाय छान्दसत्वाभ्याम् छान्दसत्वेभ्यः
पञ्चमीछान्दसत्वात् छान्दसत्वाभ्याम् छान्दसत्वेभ्यः
षष्ठीछान्दसत्वस्य छान्दसत्वयोः छान्दसत्वानाम्
सप्तमीछान्दसत्वे छान्दसत्वयोः छान्दसत्वेषु

समास छान्दसत्व

अव्यय ॰छान्दसत्वम् ॰छान्दसत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria