Declension table of chāndasa

Deva

NeuterSingularDualPlural
Nominativechāndasam chāndase chāndasāni
Vocativechāndasa chāndase chāndasāni
Accusativechāndasam chāndase chāndasāni
Instrumentalchāndasena chāndasābhyām chāndasaiḥ
Dativechāndasāya chāndasābhyām chāndasebhyaḥ
Ablativechāndasāt chāndasābhyām chāndasebhyaḥ
Genitivechāndasasya chāndasayoḥ chāndasānām
Locativechāndase chāndasayoḥ chāndaseṣu

Compound chāndasa -

Adverb -chāndasam -chāndasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria