सुबन्तावली ?छान्दड

Roma

पुमान्एकद्विबहु
प्रथमाछान्दडः छान्दडौ छान्दडाः
सम्बोधनम्छान्दड छान्दडौ छान्दडाः
द्वितीयाछान्दडम् छान्दडौ छान्दडान्
तृतीयाछान्दडेन छान्दडाभ्याम् छान्दडैः छान्दडेभिः
चतुर्थीछान्दडाय छान्दडाभ्याम् छान्दडेभ्यः
पञ्चमीछान्दडात् छान्दडाभ्याम् छान्दडेभ्यः
षष्ठीछान्दडस्य छान्दडयोः छान्दडानाम्
सप्तमीछान्दडे छान्दडयोः छान्दडेषु

समास छान्दड

अव्यय ॰छान्दडम् ॰छान्दडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria