Declension table of ?chādyamāna

Deva

NeuterSingularDualPlural
Nominativechādyamānam chādyamāne chādyamānāni
Vocativechādyamāna chādyamāne chādyamānāni
Accusativechādyamānam chādyamāne chādyamānāni
Instrumentalchādyamānena chādyamānābhyām chādyamānaiḥ
Dativechādyamānāya chādyamānābhyām chādyamānebhyaḥ
Ablativechādyamānāt chādyamānābhyām chādyamānebhyaḥ
Genitivechādyamānasya chādyamānayoḥ chādyamānānām
Locativechādyamāne chādyamānayoḥ chādyamāneṣu

Compound chādyamāna -

Adverb -chādyamānam -chādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria