Declension table of ?chādyamāna

Deva

MasculineSingularDualPlural
Nominativechādyamānaḥ chādyamānau chādyamānāḥ
Vocativechādyamāna chādyamānau chādyamānāḥ
Accusativechādyamānam chādyamānau chādyamānān
Instrumentalchādyamānena chādyamānābhyām chādyamānaiḥ chādyamānebhiḥ
Dativechādyamānāya chādyamānābhyām chādyamānebhyaḥ
Ablativechādyamānāt chādyamānābhyām chādyamānebhyaḥ
Genitivechādyamānasya chādyamānayoḥ chādyamānānām
Locativechādyamāne chādyamānayoḥ chādyamāneṣu

Compound chādyamāna -

Adverb -chādyamānam -chādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria