Declension table of ?chādya

Deva

NeuterSingularDualPlural
Nominativechādyam chādye chādyāni
Vocativechādya chādye chādyāni
Accusativechādyam chādye chādyāni
Instrumentalchādyena chādyābhyām chādyaiḥ
Dativechādyāya chādyābhyām chādyebhyaḥ
Ablativechādyāt chādyābhyām chādyebhyaḥ
Genitivechādyasya chādyayoḥ chādyānām
Locativechādye chādyayoḥ chādyeṣu

Compound chādya -

Adverb -chādyam -chādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria