Declension table of ?chādya

Deva

MasculineSingularDualPlural
Nominativechādyaḥ chādyau chādyāḥ
Vocativechādya chādyau chādyāḥ
Accusativechādyam chādyau chādyān
Instrumentalchādyena chādyābhyām chādyaiḥ chādyebhiḥ
Dativechādyāya chādyābhyām chādyebhyaḥ
Ablativechādyāt chādyābhyām chādyebhyaḥ
Genitivechādyasya chādyayoḥ chādyānām
Locativechādye chādyayoḥ chādyeṣu

Compound chādya -

Adverb -chādyam -chādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria